Caturthaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

चतुर्थः

4



50. śakro jinena paripṛcchitu praśnamāhu

saci gaṅgavālikasamā siya buddhakṣetrāḥ|

jinadhātu sarvi paripūrita cūḍibaddhā

imameva prajñavarapāramitāhu gṛhṇe||1||



51. kiṃ kāraṇaṃ na mi śarīri agauravatvaṃ

api tū khu prajñaparibhāvita pūjayanti|

yatha rājaniśrita naro labhi sarvi pūjāṃ

tatha prajñapāramitaniśrita buddhadhātuḥ||2||



52. maṇiratna sarvi guṇayukta anarghaprāpto

yasmiṃ karaṇḍaki bhave sa namasyanīyaḥ|

tasyāpi uddhṛta spṛhanti karaṇḍakasmiṃ

tasyaiva te guṇa mahāratanasya bhonti||3||



53. emeva prajñavarapāramitāguṇāni

yannirvṛte'pi jinadhātu labhanti pūjām|

tasmā hu tān jinaguṇā(n) parighettukāmo

so prajñapāramita gṛhṇatu eṣa mokṣo||4||



54. pūrvaṃgamā bhavatu dānu dadantu prajñā

śīle ca kṣānti tatha vīrya tathaiva dhyāne|

parigrāhikā kuśaladharmaavipraṇāśe

ekā ca sā api nidarśayi sarvadharmān|| 5||



55. yatha jambudvīpi bahuvṛkṣasahasrakoṭī

nānāprakāra vividhāśca anekarūpāḥ|

na vi chāyanānatu bhaveta viśeṣatāpi

anyatra chāyagatasaṃkhya prabhāṣamāṇā||6||



56. emeva pañca imi pāramitā jinānāṃ

prajñāya pāramita nāmatayā bhavanti|

sarvajñatāya pariṇāmayamāṇa sarve

ṣaḍapīha ekanayamarchati bodhināmā||7||



bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ guṇaparikīrtanaparivarto nāma caturthaḥ||